Original

तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः ।बहून्यद्भुतरूपाणि तानि मे गदतः शृणु ॥ ४ ॥

Segmented

तस्य प्रयाणे यानि आसन् निमित्तानि महात्मनः बहूनि अद्भुत-रूपाणि तानि मे गदतः शृणु

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
प्रयाणे प्रयाण pos=n,g=n,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
बहूनि बहु pos=a,g=n,c=1,n=p
अद्भुत अद्भुत pos=a,comp=y
रूपाणि रूप pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
गदतः गद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot