Original

कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम् ।संजहार तदा दृष्टिं कृष्णश्चाप्यपराजितः ॥ ३ ॥

Segmented

कृच्छ्रेण एव च ताम् पार्थो गोविन्दे विनिवेशिताम् संजहार तदा दृष्टिम् कृष्णः च अपि अपराजितः

Analysis

Word Lemma Parse
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
गोविन्दे गोविन्द pos=n,g=m,c=7,n=s
विनिवेशिताम् विनिवेशय् pos=va,g=f,c=2,n=s,f=part
संजहार संहृ pos=v,p=3,n=s,l=lit
तदा तदा pos=i
दृष्टिम् दृष्टि pos=n,g=f,c=2,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अपराजितः अपराजित pos=a,g=m,c=1,n=s