Original

कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम ।दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम् ॥ २६ ॥

Segmented

कौमारम् ब्रह्मचर्यम् ते जानामि द्विजसत्तम दुःख-अर्जितस्य तपसः तस्मात् न इच्छामि ते व्ययम्

Analysis

Word Lemma Parse
कौमारम् कौमार pos=a,g=n,c=2,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
दुःख दुःख pos=n,comp=y
अर्जितस्य अर्जय् pos=va,g=n,c=6,n=s,f=part
तपसः तपस् pos=n,g=n,c=6,n=s
तस्मात् तस्मात् pos=i
pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
व्ययम् व्यय pos=n,g=m,c=2,n=s