Original

न च ते तपसो नाशमिच्छामि जपतां वर ।तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः ॥ २५ ॥

Segmented

न च ते तपसो नाशम् इच्छामि जपताम् वर तपः ते सु महत् दीप्तम् गुरवः च अपि तोषिताः

Analysis

Word Lemma Parse
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
तपः तपस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
गुरवः गुरु pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
तोषिताः तोषय् pos=va,g=m,c=1,n=p,f=part