Original

श्रुत्वा त्वमेतदध्यात्मं मुञ्चेथाः शापमद्य वै ।न च मां तपसाल्पेन शक्तोऽभिभवितुं पुमान् ॥ २४ ॥

Segmented

श्रुत्वा त्वम् एतद् अध्यात्मम् मुञ्चेथाः शापम् अद्य वै न च माम् तपसा अल्पेन शक्तो ऽभिभवितुम् पुमान्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अध्यात्मम् अध्यात्म pos=a,g=n,c=2,n=s
मुञ्चेथाः मुच् pos=v,p=2,n=s,l=vidhilin
शापम् शाप pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
वै वै pos=i
pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
अल्पेन अल्प pos=a,g=n,c=3,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽभिभवितुम् अभिभू pos=vi
पुमान् पुंस् pos=n,g=m,c=1,n=s