Original

वासुदेव उवाच ।शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन ।गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव ॥ २३ ॥

Segmented

वासुदेव उवाच शृणु मे विस्तरेण इदम् यद् वक्ष्ये भृगु-नन्दन गृहाण अनुनयम् च अपि तपस्वी हि असि भार्गव

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
वक्ष्ये वच् pos=v,p=1,n=s,l=lrt
भृगु भृगु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
अनुनयम् अनुनय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
भार्गव भार्गव pos=n,g=m,c=8,n=s