Original

त्वया हि शक्तेन सता मिथ्याचारेण माधव ।उपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः ॥ २२ ॥

Segmented

त्वया हि शक्तेन सता मिथ्या आचारेन माधव उपचीर्णाः कुरु-श्रेष्ठाः यः तु एतान् समुपेक्षथाः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
शक्तेन शक् pos=va,g=m,c=3,n=s,f=part
सता अस् pos=va,g=m,c=3,n=s,f=part
मिथ्या मिथ्या pos=i
आचारेन आचार pos=n,g=m,c=3,n=s
माधव माधव pos=n,g=m,c=8,n=s
उपचीर्णाः उपचर् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
समुपेक्षथाः समुपेक्ष् pos=v,p=2,n=s,l=lan