Original

न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताः ।तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन ॥ २१ ॥

Segmented

न च ते प्रसभम् यस्मात् ते निगृह्य निवर्तिताः तस्मात् मन्यु-परीतः त्वा शप्स्यामि मधुसूदन

Analysis

Word Lemma Parse
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रसभम् प्रसभम् pos=i
यस्मात् यस्मात् pos=i
ते तद् pos=n,g=m,c=1,n=p
निगृह्य निग्रह् pos=vi
निवर्तिताः निवर्तय् pos=va,g=m,c=1,n=p,f=part
तस्मात् तस्मात् pos=i
मन्यु मन्यु pos=n,comp=y
परीतः परी pos=va,g=m,c=1,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
शप्स्यामि शप् pos=v,p=1,n=s,l=lrt
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s