Original

यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः ।संबन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् ॥ २० ॥

Segmented

यस्मात् शक्तेन ते कृष्ण न त्राताः कुरु-पाण्डवाः संबन्धिनः प्रियाः तस्मात् शप्स्ये ऽहम् त्वाम् असंशयम्

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
शक्तेन शक् pos=va,g=m,c=3,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
pos=i
त्राताः त्रा pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
संबन्धिनः सम्बन्धिन् pos=a,g=m,c=1,n=p
प्रियाः प्रिय pos=a,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
शप्स्ये शप् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
असंशयम् असंशयम् pos=i