Original

पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः ।आ चक्षुर्विषयाच्चैनं ददर्श च पुनः पुनः ॥ २ ॥

Segmented

पुनः पुनः च वार्ष्णेयम् पर्यष्वजत फल्गुनः आ चक्षुः-विषयात् च एनम् ददर्श च पुनः पुनः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
पर्यष्वजत परिष्वज् pos=v,p=3,n=s,l=lan
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
pos=i
चक्षुः चक्षुस् pos=n,comp=y
विषयात् विषय pos=n,g=m,c=5,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i