Original

इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः ।उत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने ॥ १९ ॥

Segmented

इति उक्त-वचने कृष्णे भृशम् क्रोध-समन्वितः उत्तङ्कः प्रत्युवाच एनम् रोषाद् उत्फाल्य लोचने

Analysis

Word Lemma Parse
इति इति pos=i
उक्त वच् pos=va,comp=y,f=part
वचने वचन pos=n,g=m,c=7,n=s
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
भृशम् भृशम् pos=i
क्रोध क्रोध pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
रोषाद् रोष pos=n,g=m,c=5,n=s
उत्फाल्य उत्फालय् pos=vi
लोचने लोचन pos=n,g=n,c=2,n=d