Original

पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः ।धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः ॥ १८ ॥

Segmented

पञ्च वै पाण्डवाः शिष्टा हत-मित्राः हत-आत्मजाः धार्तराष्ट्राः च निहताः सर्वे स सुत-बान्धवाः

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
वै वै pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शिष्टा शिष् pos=va,g=m,c=1,n=p,f=part
हत हन् pos=va,comp=y,f=part
मित्राः मित्र pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
सुत सुत pos=n,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p