Original

ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः ।न दिष्टमभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा ।महर्षे विदितं नूनं सर्वमेतत्तवानघ ॥ १६ ॥

Segmented

ततस् ते निधनम् प्राप्ताः सर्वे स सुत-बान्धवाः न दिष्टम् अभ्यतिक्रान्तुम् शक्यम् बुद्ध्या बलेन वा महा-ऋषे विदितम् नूनम् सर्वम् एतत् ते अनघ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
निधनम् निधन pos=n,g=n,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
सुत सुत pos=n,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
pos=i
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
अभ्यतिक्रान्तुम् अभ्यतिक्रम् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
वा वा pos=i
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
नूनम् नूनम् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s