Original

वासुदेव उवाच ।कृतो यत्नो मया ब्रह्मन्सौभ्रात्रे कौरवान्प्रति ।न चाशक्यन्त संधातुं तेऽधर्मरुचयो मया ॥ १५ ॥

Segmented

वासुदेव उवाच कृतो यत्नो मया ब्रह्मन् सौभ्रात्रे कौरवान् प्रति न च अशक्यन्त संधातुम् ते अधर्म-रुचयः मया

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतो कृ pos=va,g=m,c=1,n=s,f=part
यत्नो यत्न pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
सौभ्रात्रे सौभ्रात्र pos=n,g=n,c=7,n=s
कौरवान् कौरव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
pos=i
pos=i
अशक्यन्त शक् pos=v,p=3,n=p,l=lan
संधातुम् संधा pos=vi
ते तद् pos=n,g=m,c=1,n=p
अधर्म अधर्म pos=n,comp=y
रुचयः रुचि pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s