Original

या मे संभावना तात त्वयि नित्यमवर्तत ।अपि सा सफला कृष्ण कृता ते भरतान्प्रति ॥ १४ ॥

Segmented

या मे संभावना तात त्वयि नित्यम् अवर्तत अपि सा सफला कृष्ण कृता ते भरतान् प्रति

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
संभावना सम्भावना pos=n,g=f,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
नित्यम् नित्यम् pos=i
अवर्तत वृत् pos=v,p=3,n=s,l=lan
अपि अपि pos=i
सा तद् pos=n,g=f,c=1,n=s
सफला सफल pos=a,g=f,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
भरतान् भरत pos=n,g=m,c=2,n=p
प्रति प्रति pos=i