Original

स्वराष्ट्रेषु च राजानः कच्चित्प्राप्स्यन्ति वै सुखम् ।कौरवेषु प्रशान्तेषु त्वया नाथेन माधव ॥ १३ ॥

Segmented

स्व-राष्ट्रेषु च राजानः कच्चित् प्राप्स्यन्ति वै सुखम् कौरवेषु प्रशान्तेषु त्वया नाथेन माधव

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
राष्ट्रेषु राष्ट्र pos=n,g=n,c=7,n=p
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
प्राप्स्यन्ति प्राप् pos=v,p=3,n=p,l=lrt
वै वै pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
कौरवेषु कौरव pos=n,g=m,c=7,n=p
प्रशान्तेषु प्रशम् pos=va,g=m,c=7,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
नाथेन नाथ pos=n,g=m,c=3,n=s
माधव माधव pos=n,g=m,c=8,n=s