Original

कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः ।लोकेषु विहरिष्यन्ति त्वया सह परंतप ॥ १२ ॥

Segmented

कच्चित् पाण्डु-सुताः पञ्च धृतराष्ट्रस्य च आत्मजाः लोकेषु विहरिष्यन्ति त्वया सह परंतप

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
pos=i
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विहरिष्यन्ति विहृ pos=v,p=3,n=p,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
परंतप परंतप pos=a,g=m,c=8,n=s