Original

अभिसंधाय तान्वीरानुपावृत्तोऽसि केशव ।संबन्धिनः सुदयितान्सततं वृष्णिपुंगव ॥ ११ ॥

Segmented

अभिसंधाय तान् वीरान् उपावृत्तो ऽसि केशव संबन्धिनः सु दयितान् सततम् वृष्णि-पुंगवैः

Analysis

Word Lemma Parse
अभिसंधाय अभिसंधा pos=vi
तान् तद् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
उपावृत्तो उपावृत् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s
संबन्धिनः सम्बन्धिन् pos=a,g=m,c=2,n=p
सु सु pos=i
दयितान् दयित pos=a,g=m,c=2,n=p
सततम् सततम् pos=i
वृष्णि वृष्णि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s