Original

कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् ।कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि ॥ १० ॥

Segmented

कच्चित् शौरि त्वया गत्वा कुरु-पाण्डव-सद्म तत् कृतम् सौभ्रात्रम् अचलम् तत् मे व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
शौरि शौरि pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
गत्वा गम् pos=vi
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सद्म सद्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सौभ्रात्रम् सौभ्रात्र pos=n,g=n,c=1,n=s
अचलम् अचल pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat