Original

वैशंपायन उवाच ।तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः ।परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः ॥ १ ॥

Segmented

वैशंपायन उवाच तथा प्रयान्तम् वार्ष्णेयम् द्वारकाम् भरत-ऋषभाः परिष्वज्य न्यवर्तन्त स अनुयात्राः परंतपाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
परिष्वज्य परिष्वज् pos=vi
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
pos=i
अनुयात्राः अनुयात्र pos=n,g=m,c=1,n=p
परंतपाः परंतप pos=a,g=m,c=1,n=p