Original

त्वत्तेजःसंभवो नित्यं हुताशो मधुसूदन ।रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो ॥ ९ ॥

Segmented

त्वद्-तेजः-सम्भवः नित्यम् हुताशो मधुसूदन रतिः क्रीडा-मयी तुभ्यम् माया ते रोदसी विभो

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
तेजः तेजस् pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
हुताशो हुताश pos=n,g=m,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
रतिः रति pos=n,g=f,c=1,n=s
क्रीडा क्रीडा pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
माया माया pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
रोदसी रोदस् pos=n,g=n,c=1,n=d
विभो विभु pos=a,g=m,c=8,n=s