Original

विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव ।यथाहं त्वा विजानामि यथा चाहं भवन्मनाः ॥ ८ ॥

Segmented

विश्वकर्मन् नमः ते ऽस्तु विश्वात्मन् विश्व-सम्भवैः यथा अहम् त्वा विजानामि यथा च अहम् भवत्-मनाः

Analysis

Word Lemma Parse
विश्वकर्मन् विश्वकर्मन् pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
विश्वात्मन् विश्वात्मन् pos=n,g=m,c=8,n=s
विश्व विश्व pos=n,comp=y
सम्भवैः सम्भव pos=n,g=m,c=8,n=s
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
यथा यथा pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भवत् भवत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s