Original

नाथवन्तश्च भवता पाण्डवा मधुसूदन ।भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् ॥ ७ ॥

Segmented

नाथवत् च भवता पाण्डवा मधुसूदन भवन्तम् प्लवम् आसाद्य तीर्णाः स्म कुरु-सागरम्

Analysis

Word Lemma Parse
नाथवत् नाथवत् pos=a,g=m,c=1,n=p
pos=i
भवता भवत् pos=a,g=m,c=3,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
प्लवम् प्लव pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तीर्णाः तृ pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
कुरु कुरु pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s