Original

त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह ।निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् ॥ ६ ॥

Segmented

त्वद्-प्रसादात् जयः प्राप्तो राज्ञा वृष्णि-कुल-उद्वहैः निहताः शत्रवः च अपि प्राप्तम् राज्यम् अकण्टकम्

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
जयः जय pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
वृष्णि वृष्णि pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
शत्रवः शत्रु pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
अकण्टकम् अकण्टक pos=a,g=n,c=1,n=s