Original

ततो ययौ शत्रुगणप्रमर्दनः शिनिप्रवीरानुगतो जनार्दनः ।यथा निहत्यारिगणाञ्शतक्रतुर्दिवं तथानर्तपुरीं प्रतापवान् ॥ ५६ ॥

Segmented

ततो ययौ शत्रु-गण-प्रमर्दनः शिनि-प्रवीर-अनुगतः जनार्दनः यथा निहत्य अरि-गणान् शतक्रतुः दिवम् तथा आनर्त-पुरीम् प्रतापवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ययौ या pos=v,p=3,n=s,l=lit
शत्रु शत्रु pos=n,comp=y
गण गण pos=n,comp=y
प्रमर्दनः प्रमर्दन pos=a,g=m,c=1,n=s
शिनि शिनि pos=n,comp=y
प्रवीर प्रवीर pos=n,comp=y
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
यथा यथा pos=i
निहत्य निहन् pos=vi
अरि अरि pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
तथा तथा pos=i
आनर्त आनर्त pos=n,comp=y
पुरीम् पुरी pos=n,g=f,c=2,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s