Original

निवर्तयित्वा कुरुराष्ट्रवर्धनांस्ततः स सर्वान्विदुरं च वीर्यवान् ।जनार्दनो दारुकमाह सत्वरः प्रचोदयाश्वानिति सात्यकिस्तदा ॥ ५५ ॥

Segmented

निवर्तयित्वा कुरु-राष्ट्र-वर्धनान् ततः स सर्वान् विदुरम् च वीर्यवान् जनार्दनो दारुकम् आह स त्वरः प्रचोदय अश्वान् इति सात्यकिः तदा

Analysis

Word Lemma Parse
निवर्तयित्वा निवर्तय् pos=vi
कुरु कुरु pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
वर्धनान् वर्धन pos=a,g=m,c=2,n=p
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
विदुरम् विदुर pos=n,g=m,c=2,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
जनार्दनो जनार्दन pos=n,g=m,c=1,n=s
दारुकम् दारुक pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s
प्रचोदय प्रचोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
इति इति pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तदा तदा pos=i