Original

तमन्वगाद्वानरवर्यकेतनः ससात्यकिर्माद्रवतीसुतावपि ।अगाधबुद्धिर्विदुरश्च माधवं स्वयं च भीमो गजराजविक्रमः ॥ ५४ ॥

Segmented

तम् अन्वगाद् वानर-वर्य-केतनः स सात्यकिः माद्रवती-सुतौ अपि अगाध-बुद्धिः विदुरः च माधवम् स्वयम् च भीमो गज-राज-विक्रमः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्वगाद् अनुगा pos=v,p=3,n=s,l=lun
वानर वानर pos=n,comp=y
वर्य वर्य pos=a,comp=y
केतनः केतन pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
माद्रवती माद्रवती pos=n,comp=y
सुतौ सुत pos=n,g=m,c=1,n=d
अपि अपि pos=i
अगाध अगाध pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
माधवम् माधव pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
pos=i
भीमो भीम pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
राज राजन् pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s