Original

रथं सुभद्रामधिरोप्य भामिनीं युधिष्ठिरस्यानुमते जनार्दनः ।पितृष्वसायाश्च तथा महाभुजो विनिर्ययौ पौरजनाभिसंवृतः ॥ ५३ ॥

Segmented

रथम् सुभद्राम् अधिरोप्य भामिनीम् युधिष्ठिरस्य अनुमते जनार्दनः पितृष्वसृ च तथा महा-भुजः विनिर्ययौ पौर-जन-अभिसंवृतः

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
अधिरोप्य अधिरोपय् pos=vi
भामिनीम् भामिनी pos=n,g=f,c=2,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
पितृष्वसृ पितृष्वसृ pos=n,g=f,c=6,n=s
pos=i
तथा तथा pos=i
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
विनिर्ययौ विनिर्या pos=v,p=3,n=s,l=lit
पौर पौर pos=n,comp=y
जन जन pos=n,comp=y
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part