Original

तया स सम्यक्प्रतिनन्दितस्तदा तथैव सर्वैर्विदुरादिभिस्ततः ।विनिर्ययौ नागपुराद्गदाग्रजो रथेन दिव्येन चतुर्युजा हरिः ॥ ५२ ॥

Segmented

तया स सम्यक् प्रतिनन्दितः तदा तथा एव सर्वैः विदुर-आदिभिः ततस् विनिर्ययौ नागपुराद् गदाग्रजो रथेन दिव्येन चतुः-युजा हरिः

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
सम्यक् सम्यक् pos=i
प्रतिनन्दितः प्रतिनन्द् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
तथा तथा pos=i
एव एव pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
विदुर विदुर pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
विनिर्ययौ विनिर्या pos=v,p=3,n=s,l=lit
नागपुराद् नागपुर pos=n,g=n,c=5,n=s
गदाग्रजो गदाग्रज pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
दिव्येन दिव्य pos=a,g=m,c=3,n=s
चतुः चतुर् pos=n,comp=y
युजा युज् pos=n,g=m,c=3,n=s
हरिः हरि pos=n,g=m,c=1,n=s