Original

तवैव रत्नानि धनं च केवलम्धरा च कृत्स्ना तु महाभुजाद्य वै ।यदस्ति चान्यद्द्रविणं गृहेषु मे त्वमेव तस्येश्वर नित्यमीश्वरः ॥ ५० ॥

Segmented

ते एव रत्नानि धनम् च केवलम् धरा च कृत्स्ना तु महा-भुज अद्य वै यद् अस्ति च अन्यत् द्रविणम् गृहेषु मे त्वम् एव तस्य ईश्वर नित्यम् ईश्वरः

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
रत्नानि रत्न pos=n,g=n,c=1,n=p
धनम् धन pos=n,g=n,c=1,n=s
pos=i
केवलम् केवल pos=a,g=n,c=1,n=s
धरा धरा pos=n,g=f,c=1,n=s
pos=i
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
वै वै pos=i
यद् यद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
द्रविणम् द्रविण pos=n,g=n,c=1,n=s
गृहेषु गृह pos=n,g=n,c=7,n=p
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s