Original

रथस्थं तु महातेजा वासुदेवं धनंजयः ।पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम ॥ ५ ॥

Segmented

रथ-स्थम् तु महा-तेजाः वासुदेवम् धनंजयः पुनः एव अब्रवीत् वाक्यम् इदम् भरत-सत्तम

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s