Original

स गच्छ रत्नान्यादाय विविधानि वसूनि च ।यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ॥ ४७ ॥

Segmented

स गच्छ रत्नानि आदाय विविधानि वसूनि च यत् च अपि अन्यत् मनोज्ञम् ते तद् अपि आदत्स्व सात्वत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
रत्नानि रत्न pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
विविधानि विविध pos=a,g=n,c=2,n=p
वसूनि वसु pos=n,g=n,c=2,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
मनोज्ञम् मनोज्ञ pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
आदत्स्व आदा pos=v,p=2,n=s,l=lot
सात्वत सात्वत pos=n,g=m,c=8,n=s