Original

स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् ।फल्गुनं नकुलं चैव सहदेवं च माधव ॥ ४५ ॥

Segmented

स्मरेथाः च अपि माम् नित्यम् भीमम् च बलिनाम् वरम् फल्गुनम् नकुलम् च एव सहदेवम् च माधव

Analysis

Word Lemma Parse
स्मरेथाः स्मृ pos=v,p=2,n=s,l=vidhilin
pos=i
अपि अपि pos=i
माम् मद् pos=n,g=,c=2,n=s
नित्यम् नित्यम् pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
माधव माधव pos=n,g=m,c=8,n=s