Original

मातुलं वसुदेवं त्वं बलदेवं च माधव ।पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः ॥ ४४ ॥

Segmented

मातुलम् वसुदेवम् त्वम् बलदेवम् च माधव पूजयेथा महा-प्राज्ञैः मद्-वाक्येन यथार्हतः

Analysis

Word Lemma Parse
मातुलम् मातुल pos=n,g=m,c=2,n=s
वसुदेवम् वसुदेव pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बलदेवम् बलदेव pos=n,g=m,c=2,n=s
pos=i
माधव माधव pos=n,g=m,c=8,n=s
पूजयेथा पूजय् pos=v,p=2,n=s,l=vidhilin
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
मद् मद् pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
यथार्हतः यथार्ह pos=a,g=n,c=5,n=s