Original

युधिष्ठिर उवाच ।पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन ।पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभुम् ॥ ४२ ॥

Segmented

युधिष्ठिर उवाच पुण्डरीकाक्ष भद्रम् ते गच्छ त्वम् मधुसूदन पुरीम् द्वारवतीम् अद्य द्रष्टुम् शूर-सुतम् प्रभुम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
अद्य अद्य pos=i
द्रष्टुम् दृश् pos=vi
शूर शूर pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s