Original

स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे ।आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि ॥ ४१ ॥

Segmented

स गच्छेद् अभ्यनुज्ञातो भवता यदि मन्यसे आनर्त-नगरीम् वीरः तत् अनुज्ञातुम् अर्हसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
अभ्यनुज्ञातो अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
आनर्त आनर्त pos=n,comp=y
नगरीम् नगरी pos=n,g=f,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat