Original

ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ ।विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते ॥ ४ ॥

Segmented

ततस् तौ रथम् आस्थाय प्रयातौ कृष्ण-पाण्डवौ विकुर्वाणौ कथाः चित्राः प्रीयमाणौ विशाम् पते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
प्रयातौ प्रया pos=va,g=m,c=1,n=d,f=part
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
विकुर्वाणौ विकृ pos=va,g=m,c=1,n=d,f=part
कथाः कथा pos=n,g=f,c=2,n=p
चित्राः चित्र pos=a,g=f,c=2,n=p
प्रीयमाणौ प्री pos=va,g=m,c=1,n=d,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s