Original

इत्युक्ते फल्गुनस्तत्र धर्मराजानमब्रवीत् ।विनीतवदुपागम्य वाक्यं वाक्यविशारदः ॥ ३९ ॥

Segmented

इति उक्ते फल्गुनः तत्र धर्मराजानम् अब्रवीत् विनीत-वत् उपागम्य वाक्यम् वाक्य-विशारदः

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
धर्मराजानम् धर्मराजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i
उपागम्य उपागम् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s