Original

विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ ।ब्रूत कर्तास्मि सर्वं वां न चिरान्मा विचार्यताम् ॥ ३८ ॥

Segmented

विवक्षू हि युवाम् मन्ये वीरौ यदु-कुरु-उद्वहौ ब्रूत कर्तास्मि सर्वम् वाम् न चिरात् मा विचार्यताम्

Analysis

Word Lemma Parse
विवक्षू विवक्षु pos=a,g=m,c=2,n=d
हि हि pos=i
युवाम् त्वद् pos=n,g=,c=2,n=d
मन्ये मन् pos=v,p=1,n=s,l=lat
वीरौ वीर pos=n,g=m,c=2,n=d
यदु यदु pos=n,comp=y
कुरु कुरु pos=n,comp=y
उद्वहौ उद्वह pos=n,g=m,c=2,n=d
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
सर्वम् सर्व pos=n,g=n,c=2,n=s
वाम् त्वद् pos=n,g=,c=4,n=d
pos=i
चिरात् चिरात् pos=i
मा मा pos=i
विचार्यताम् विचारय् pos=v,p=3,n=s,l=lot