Original

ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ ।प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ॥ ३७ ॥

Segmented

ततः स राजा मेधावी विवक्षू प्रेक्ष्य तौ उभौ प्रोवाच वदताम् श्रेष्ठो वचनम् राज-सत्तमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
विवक्षू विवक्षु pos=a,g=m,c=1,n=d
प्रेक्ष्य प्रेक्ष् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s