Original

तौ समासाद्य राजानं वार्ष्णेयकुरुपुंगवौ ।निषीदतुरनुज्ञातौ प्रीयमाणेन तेन वै ॥ ३६ ॥

Segmented

तौ समासाद्य राजानम् वार्ष्णेय-कुरु-पुंगवौ निषीदतुः अनुज्ञातौ प्रीयमाणेन तेन वै

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
समासाद्य समासादय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
वार्ष्णेय वार्ष्णेय pos=n,comp=y
कुरु कुरु pos=n,comp=y
पुंगवौ पुंगव pos=n,g=m,c=1,n=d
निषीदतुः निषद् pos=v,p=3,n=d,l=lan
अनुज्ञातौ अनुज्ञा pos=va,g=m,c=1,n=d,f=part
प्रीयमाणेन प्री pos=va,g=m,c=3,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
वै वै pos=i