Original

ततस्तौ तत्प्रविश्याथ ददृशाते महाबलौ ।धर्मराजानमासीनं देवराजमिवाश्विनौ ॥ ३५ ॥

Segmented

ततस् तौ तत् प्रविश्य अथ ददृशाते महा-बलौ धर्मराजानम् आसीनम् देवराजम् इव अश्विनौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
तत् तद् pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
अथ अथ pos=i
ददृशाते दृश् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
धर्मराजानम् धर्मराजन् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
देवराजम् देवराज pos=n,g=m,c=2,n=s
इव इव pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d