Original

प्रभातायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियौ ।धर्मराजस्य भवनं जग्मतुः परमार्चितौ ।यत्रास्ते स सहामात्यो धर्मराजो महामनाः ॥ ३४ ॥

Segmented

प्रभातायाम् तु शर्वर्याम् कृत-पूर्वाह्णिक-क्रियौ धर्मराजस्य भवनम् जग्मतुः परम-अर्चितौ यत्र आस्ते स सह अमात्यः धर्मराजो महामनाः

Analysis

Word Lemma Parse
प्रभातायाम् प्रभा pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
शर्वर्याम् शर्वरी pos=n,g=f,c=7,n=s
कृत कृ pos=va,comp=y,f=part
पूर्वाह्णिक पूर्वाह्णिक pos=a,comp=y
क्रियौ क्रिया pos=n,g=m,c=1,n=d
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
परम परम pos=a,comp=y
अर्चितौ अर्चय् pos=va,g=m,c=1,n=d,f=part
यत्र यत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s