Original

तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः ।कृष्णः सुष्वाप मेधावी धनंजयसहायवान् ॥ ३३ ॥

Segmented

तत्र अर्चितः यथान्यायम् सर्व-कामैः उपस्थितः कृष्णः सुष्वाप मेधावी धनञ्जय-सहायवान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
यथान्यायम् यथान्यायम् pos=i
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
धनञ्जय धनंजय pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s