Original

तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् ।धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान् ॥ ३२ ॥

Segmented

ते ऽनुज्ञाता नृपतिना ययुः स्वम् स्वम् निवेशनम् धनञ्जय-गृहान् एव ययौ कृष्णः तु वीर्यवान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽनुज्ञाता अनुज्ञा pos=va,g=m,c=1,n=p,f=part
नृपतिना नृपति pos=n,g=m,c=3,n=s
ययुः या pos=v,p=3,n=p,l=lit
स्वम् स्व pos=a,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
धनञ्जय धनंजय pos=n,comp=y
गृहान् गृह pos=n,g=m,c=2,n=p
एव एव pos=i
ययौ या pos=v,p=3,n=s,l=lit
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तु तु pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s