Original

ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान् ।जनार्दनं च मेधावी व्यसर्जयत वै गृहान् ॥ ३१ ॥

Segmented

ततो निशि महा-राज धृतराष्ट्रः कुरु-उद्वहान् जनार्दनम् च मेधावी व्यसर्जयत वै गृहान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निशि निश् pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
उद्वहान् उद्वह pos=n,g=m,c=2,n=p
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
व्यसर्जयत विसर्जय् pos=v,p=3,n=s,l=lan
वै वै pos=i
गृहान् गृह pos=n,g=m,c=2,n=p