Original

क्षत्तारं चापि संपूज्य पृष्ट्वा कुशलमव्ययम् ।तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम् ॥ ३० ॥

Segmented

क्षत्तारम् च अपि सम्पूज्य पृष्ट्वा कुशलम् अव्ययम् तैः सार्धम् नृपतिम् वृद्धम् ततस् तम् पर्युपासताम्

Analysis

Word Lemma Parse
क्षत्तारम् क्षत्तृ pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सम्पूज्य सम्पूजय् pos=vi
पृष्ट्वा प्रच्छ् pos=vi
कुशलम् कुशल pos=n,g=n,c=2,n=s
अव्ययम् अव्यय pos=a,g=n,c=2,n=s
तैः तद् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
नृपतिम् नृपति pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
पर्युपासताम् पर्युपास् pos=v,p=3,n=d,l=lan