Original

इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते ।आचख्युः सज्जमित्येव पार्थायामिततेजसे ॥ ३ ॥

Segmented

इति उक्ताः सैनिकाः ते तु सज्जीभूता विशाम् पते आचख्युः सज्जम् इति एव पार्थाय अमित-तेजसे

Analysis

Word Lemma Parse
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
सज्जीभूता सज्जीभू pos=va,g=m,c=1,n=p,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आचख्युः आख्या pos=v,p=3,n=p,l=lit
सज्जम् सज्ज pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
पार्थाय पार्थ pos=n,g=m,c=4,n=s
अमित अमित pos=a,comp=y
तेजसे तेजस् pos=n,g=m,c=4,n=s