Original

ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ ।निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् ॥ २८ ॥

Segmented

ततः समेत्य राजानम् धृतराष्ट्रम् अरिंदमौ निवेद्य नामधेये स्वे तस्य पादौ अगृह्णताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समेत्य समे pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d
निवेद्य निवेदय् pos=vi
नामधेये नामधेय pos=n,g=n,c=2,n=d
स्वे स्व pos=a,g=n,c=2,n=d
तस्य तद् pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
अगृह्णताम् ग्रह् pos=v,p=3,n=d,l=lan