Original

गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम् ।सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा ।ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै ॥ २७ ॥

Segmented

गान्धारीम् च महा-प्राज्ञाम् पृथाम् कृष्णाम् च भामिनीम् सुभद्रा-आद्याः च ताः सर्वा भरतानाम् स्त्रियः तथा ददृशाते स्थिताः सर्वा गान्धारीम् परिवार्य वै

Analysis

Word Lemma Parse
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
pos=i
महा महत् pos=a,comp=y
प्राज्ञाम् प्राज्ञ pos=a,g=f,c=2,n=s
पृथाम् पृथा pos=n,g=f,c=2,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
pos=i
भामिनीम् भामिनी pos=n,g=f,c=2,n=s
सुभद्रा सुभद्रा pos=n,comp=y
आद्याः आद्य pos=a,g=f,c=2,n=p
pos=i
ताः तद् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
भरतानाम् भरत pos=n,g=m,c=6,n=p
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
तथा तथा pos=i
ददृशाते दृश् pos=v,p=3,n=d,l=lit
स्थिताः स्था pos=va,g=f,c=2,n=p,f=part
सर्वा सर्व pos=n,g=f,c=2,n=p
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
परिवार्य परिवारय् pos=vi
वै वै pos=i